This column displays search results.

श्रीश्रीगुरु-गौरांगौ जयतः
श्रीश्रीप्रपन्न-जीवनामृतम्
श्रीब्रह्म-माध्व-गौड़ीय-संप्रदायाचार्य-भास्कर-श्रीरूपानुग-प्रवर-
भगवान्-श्रीश्रील-भक्तिसिद्धांत-सरस्वती-गोस्वामी-प्रभूपादानां
परमप्रिय-पार्षदेन
विश्व-विश्रुत-श्रीचैतन्य-सारस्वत-मठोत्तमानां
प्रतिष्ठातृ-आचार्य-सभापति-अनन्त-श्रीविभूषितेन
ॐ विष्णुपाद परमहंसकुलचुड़ामणि
श्रीश्रील भक्तिरक्षक-श्रीधर-देवगोस्वामी-महाराजेन
संकलितं
तथा तत्कर्तृक-तत्स्थलाभिषिक्तेन उक्तमठ-वर्य्याणां
वर्त्तमान्-सभापति-आचार्येण ॐ अष्टोत्तरशतश्री-
श्रीमद भक्तिसुंदर-गोविंद-देवगोस्वामी-विष्णुपादेन
सम्पादितम्
तृतीय-मुद्रण
नवद्वीप श्री चैतन्य सारस्वत मठतः
श्री रसाब्धि ब्राहमचारिणा प्रकाशितम्श्री
गौराब्द ५१२; बंगाब्द १४०४
नवद्वीप श्री चैतन्य सारस्वत मठाचार्येण
सर्व्वस्वत्व-संरक्षितम्